भारतीवसन्तगीति: [Bhartivasantgeetih] || Ch-1 Class 9 Solutions || Sanskrit || CBSE || Whole Classes
Questions❓
1. एकपदेन उत्तरं लिखत –
(क) कवि: कां सम्बोधयति ?
उत्तर - वाणीं
(ख) कविः कां वादयितुं वाणीं प्रार्थयति ?
उत्तर - वीणां
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति ?
उत्तर – नवीनाम्
(घ) गीतिं कथं गातुं कथयति ?
उत्तर- मृदुं
(ङ) सरसा: रसाला कदा लसन्ति ?
उत्तर - वसन्ते
2. पूर्णवाक्येन उत्तरं लिखत –
(क) कविः वाणीं कि कथयति?
उत्तर - कविः वाणीं वीणां वादयितुं मृदुं गीतिं गातुं कथयति।
(ख) वसन्ते किं भवति?
उत्तर - वसन्ते सरसा: रसालाः कोकिलानां कलापाः च लसन्ति।
(ग) सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत्।
उत्तर - सलिलं तव वीणामाकर्ण्य सलीलम् जलमुच्चलेत्।
(घ) कविः कस्याः तीरे मधुमाधवीनां नतां पंक्तिम् अवलोक्य वीणां वादयितुं भगवतीं भारती कथयति ?
उत्तर – कविः यमुनाद्याः तीरे मधुमाधवीनां नतां पंक्तिम् अवलोक्य वीणां वादयितुं भगवतीं भारती कथयति।
3. 'क' स्तम्भे पदानि, 'ख' स्तम्भे तेषां पर्यायपदानि दत्तानि तानि चित्वा पदानां समक्षे लिखत –
'क' स्तम्भः 'ख' स्तम्भः
(क) सरस्वती ―――――― वाणी
(ख) आम्रम् ――――――― रसालः
(ग) पवन: ――――――― समीर:
(घ) तटे ―――――――― तीरे
(ङ) भ्रमराणाम् ――――― अलीनाम्
4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत –
(क) निनादय - त्वम् वीणां निनादय।
(ख) मन्दमन्दम् - वायुः मंदमन्दं वहति।
(ग) मारुतः - मारुतः सुगंधितः अस्ति।
(घ) सलिलम् - सलिलम् निर्मलम् अस्ति।
(ङ) सुमनः - उद्याने सुमनः अस्ति।
5. प्रथम श्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।
आशय:- [ हिंदी में ]
आशय यह है कि 'ऋतुराज वसंत के आगमन पर आमों पर बौर आ जाता है। कोयलें कूकने लगती हैं। ऐसे मनमोहक वातावरण में माँ सरस्वती से प्रार्थना की गई हैं कि वह नयी वीणा बजाए एवम् सुन्दर नीतियुक्त कोमल गीत गाये ताकि जन-जीवन में नवीन प्रेरणा का संचार हो।'
[ In English]
The meaning is that on the arrival of the spring season, the blossom comes on the mangoes. The Nightingale start to cook. So, adorable Maa Saraswati has been prayed that she may play the veena and sing soft songs with beautiful morals so that there should be communication of new inspiration in public life.
6. अधोलिखितपदानां विलोमपदानि लिखत -
(क) कठोरम् → कोमलम्
(ख) कटु → मधुरम्
(ग) शीघ्रम् → मन्दम्
(घ) प्राचीनम् → नवीनम्
(ङ) नीरस: → सरसः
Video Solution is here 👇🏻👇🏻👇🏻👇🏻
Thank You.